सुबन्तावली ?भावयितव्यित्री

Roma

स्त्रीएकद्विबहु
प्रथमाभावयितव्यित्री भावयितव्यित्र्यौ भावयितव्यित्र्यः
सम्बोधनम्भावयितव्यित्रि भावयितव्यित्र्यौ भावयितव्यित्र्यः
द्वितीयाभावयितव्यित्रीम् भावयितव्यित्र्यौ भावयितव्यित्रीः
तृतीयाभावयितव्यित्र्या भावयितव्यित्रीभ्याम् भावयितव्यित्रीभिः
चतुर्थीभावयितव्यित्र्यै भावयितव्यित्रीभ्याम् भावयितव्यित्रीभ्यः
पञ्चमीभावयितव्यित्र्याः भावयितव्यित्रीभ्याम् भावयितव्यित्रीभ्यः
षष्ठीभावयितव्यित्र्याः भावयितव्यित्र्योः भावयितव्यित्रीणाम्
सप्तमीभावयितव्यित्र्याम् भावयितव्यित्र्योः भावयितव्यित्रीषु

समास भावयितव्यित्रि भावयितव्यित्री

अव्यय ॰भावयितव्यित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria