Declension table of bhāvavacana

Deva

MasculineSingularDualPlural
Nominativebhāvavacanaḥ bhāvavacanau bhāvavacanāḥ
Vocativebhāvavacana bhāvavacanau bhāvavacanāḥ
Accusativebhāvavacanam bhāvavacanau bhāvavacanān
Instrumentalbhāvavacanena bhāvavacanābhyām bhāvavacanaiḥ bhāvavacanebhiḥ
Dativebhāvavacanāya bhāvavacanābhyām bhāvavacanebhyaḥ
Ablativebhāvavacanāt bhāvavacanābhyām bhāvavacanebhyaḥ
Genitivebhāvavacanasya bhāvavacanayoḥ bhāvavacanānām
Locativebhāvavacane bhāvavacanayoḥ bhāvavacaneṣu

Compound bhāvavacana -

Adverb -bhāvavacanam -bhāvavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria