सुबन्तावली भाववचन

Roma

पुमान्एकद्विबहु
प्रथमाभाववचनः भाववचनौ भाववचनाः
सम्बोधनम्भाववचन भाववचनौ भाववचनाः
द्वितीयाभाववचनम् भाववचनौ भाववचनान्
तृतीयाभाववचनेन भाववचनाभ्याम् भाववचनैः भाववचनेभिः
चतुर्थीभाववचनाय भाववचनाभ्याम् भाववचनेभ्यः
पञ्चमीभाववचनात् भाववचनाभ्याम् भाववचनेभ्यः
षष्ठीभाववचनस्य भाववचनयोः भाववचनानाम्
सप्तमीभाववचने भाववचनयोः भाववचनेषु

समास भाववचन

अव्यय ॰भाववचनम् ॰भाववचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria