Declension table of ?bhāvatribhaṅgī

Deva

FeminineSingularDualPlural
Nominativebhāvatribhaṅgī bhāvatribhaṅgyau bhāvatribhaṅgyaḥ
Vocativebhāvatribhaṅgi bhāvatribhaṅgyau bhāvatribhaṅgyaḥ
Accusativebhāvatribhaṅgīm bhāvatribhaṅgyau bhāvatribhaṅgīḥ
Instrumentalbhāvatribhaṅgyā bhāvatribhaṅgībhyām bhāvatribhaṅgībhiḥ
Dativebhāvatribhaṅgyai bhāvatribhaṅgībhyām bhāvatribhaṅgībhyaḥ
Ablativebhāvatribhaṅgyāḥ bhāvatribhaṅgībhyām bhāvatribhaṅgībhyaḥ
Genitivebhāvatribhaṅgyāḥ bhāvatribhaṅgyoḥ bhāvatribhaṅgīṇām
Locativebhāvatribhaṅgyām bhāvatribhaṅgyoḥ bhāvatribhaṅgīṣu

Compound bhāvatribhaṅgi - bhāvatribhaṅgī -

Adverb -bhāvatribhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria