सुबन्तावली ?भावत्रिभङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमाभावत्रिभङ्गी भावत्रिभङ्ग्यौ भावत्रिभङ्ग्यः
सम्बोधनम्भावत्रिभङ्गि भावत्रिभङ्ग्यौ भावत्रिभङ्ग्यः
द्वितीयाभावत्रिभङ्गीम् भावत्रिभङ्ग्यौ भावत्रिभङ्गीः
तृतीयाभावत्रिभङ्ग्या भावत्रिभङ्गीभ्याम् भावत्रिभङ्गीभिः
चतुर्थीभावत्रिभङ्ग्यै भावत्रिभङ्गीभ्याम् भावत्रिभङ्गीभ्यः
पञ्चमीभावत्रिभङ्ग्याः भावत्रिभङ्गीभ्याम् भावत्रिभङ्गीभ्यः
षष्ठीभावत्रिभङ्ग्याः भावत्रिभङ्ग्योः भावत्रिभङ्गीणाम्
सप्तमीभावत्रिभङ्ग्याम् भावत्रिभङ्ग्योः भावत्रिभङ्गीषु

समास भावत्रिभङ्गि भावत्रिभङ्गी

अव्यय ॰भावत्रिभङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria