Declension table of ?bhāvataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativebhāvataraṅgiṇī bhāvataraṅgiṇyau bhāvataraṅgiṇyaḥ
Vocativebhāvataraṅgiṇi bhāvataraṅgiṇyau bhāvataraṅgiṇyaḥ
Accusativebhāvataraṅgiṇīm bhāvataraṅgiṇyau bhāvataraṅgiṇīḥ
Instrumentalbhāvataraṅgiṇyā bhāvataraṅgiṇībhyām bhāvataraṅgiṇībhiḥ
Dativebhāvataraṅgiṇyai bhāvataraṅgiṇībhyām bhāvataraṅgiṇībhyaḥ
Ablativebhāvataraṅgiṇyāḥ bhāvataraṅgiṇībhyām bhāvataraṅgiṇībhyaḥ
Genitivebhāvataraṅgiṇyāḥ bhāvataraṅgiṇyoḥ bhāvataraṅgiṇīnām
Locativebhāvataraṅgiṇyām bhāvataraṅgiṇyoḥ bhāvataraṅgiṇīṣu

Compound bhāvataraṅgiṇi - bhāvataraṅgiṇī -

Adverb -bhāvataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria