सुबन्तावली ?भावतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाभावतरङ्गिणी भावतरङ्गिण्यौ भावतरङ्गिण्यः
सम्बोधनम्भावतरङ्गिणि भावतरङ्गिण्यौ भावतरङ्गिण्यः
द्वितीयाभावतरङ्गिणीम् भावतरङ्गिण्यौ भावतरङ्गिणीः
तृतीयाभावतरङ्गिण्या भावतरङ्गिणीभ्याम् भावतरङ्गिणीभिः
चतुर्थीभावतरङ्गिण्यै भावतरङ्गिणीभ्याम् भावतरङ्गिणीभ्यः
पञ्चमीभावतरङ्गिण्याः भावतरङ्गिणीभ्याम् भावतरङ्गिणीभ्यः
षष्ठीभावतरङ्गिण्याः भावतरङ्गिण्योः भावतरङ्गिणीनाम्
सप्तमीभावतरङ्गिण्याम् भावतरङ्गिण्योः भावतरङ्गिणीषु

समास भावतरङ्गिणि भावतरङ्गिणी

अव्यय ॰भावतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria