Declension table of ?bhāvasamanvita

Deva

MasculineSingularDualPlural
Nominativebhāvasamanvitaḥ bhāvasamanvitau bhāvasamanvitāḥ
Vocativebhāvasamanvita bhāvasamanvitau bhāvasamanvitāḥ
Accusativebhāvasamanvitam bhāvasamanvitau bhāvasamanvitān
Instrumentalbhāvasamanvitena bhāvasamanvitābhyām bhāvasamanvitaiḥ bhāvasamanvitebhiḥ
Dativebhāvasamanvitāya bhāvasamanvitābhyām bhāvasamanvitebhyaḥ
Ablativebhāvasamanvitāt bhāvasamanvitābhyām bhāvasamanvitebhyaḥ
Genitivebhāvasamanvitasya bhāvasamanvitayoḥ bhāvasamanvitānām
Locativebhāvasamanvite bhāvasamanvitayoḥ bhāvasamanviteṣu

Compound bhāvasamanvita -

Adverb -bhāvasamanvitam -bhāvasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria