सुबन्तावली ?भावसमन्वित

Roma

पुमान्एकद्विबहु
प्रथमाभावसमन्वितः भावसमन्वितौ भावसमन्विताः
सम्बोधनम्भावसमन्वित भावसमन्वितौ भावसमन्विताः
द्वितीयाभावसमन्वितम् भावसमन्वितौ भावसमन्वितान्
तृतीयाभावसमन्वितेन भावसमन्विताभ्याम् भावसमन्वितैः भावसमन्वितेभिः
चतुर्थीभावसमन्विताय भावसमन्विताभ्याम् भावसमन्वितेभ्यः
पञ्चमीभावसमन्वितात् भावसमन्विताभ्याम् भावसमन्वितेभ्यः
षष्ठीभावसमन्वितस्य भावसमन्वितयोः भावसमन्वितानाम्
सप्तमीभावसमन्विते भावसमन्वितयोः भावसमन्वितेषु

समास भावसमन्वित

अव्यय ॰भावसमन्वितम् ॰भावसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria