Declension table of ?bhārgavapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhārgavapurāṇam bhārgavapurāṇe bhārgavapurāṇāni
Vocativebhārgavapurāṇa bhārgavapurāṇe bhārgavapurāṇāni
Accusativebhārgavapurāṇam bhārgavapurāṇe bhārgavapurāṇāni
Instrumentalbhārgavapurāṇena bhārgavapurāṇābhyām bhārgavapurāṇaiḥ
Dativebhārgavapurāṇāya bhārgavapurāṇābhyām bhārgavapurāṇebhyaḥ
Ablativebhārgavapurāṇāt bhārgavapurāṇābhyām bhārgavapurāṇebhyaḥ
Genitivebhārgavapurāṇasya bhārgavapurāṇayoḥ bhārgavapurāṇānām
Locativebhārgavapurāṇe bhārgavapurāṇayoḥ bhārgavapurāṇeṣu

Compound bhārgavapurāṇa -

Adverb -bhārgavapurāṇam -bhārgavapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria