सुबन्तावली ?भार्गवपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभार्गवपुराणम् भार्गवपुराणे भार्गवपुराणानि
सम्बोधनम्भार्गवपुराण भार्गवपुराणे भार्गवपुराणानि
द्वितीयाभार्गवपुराणम् भार्गवपुराणे भार्गवपुराणानि
तृतीयाभार्गवपुराणेन भार्गवपुराणाभ्याम् भार्गवपुराणैः
चतुर्थीभार्गवपुराणाय भार्गवपुराणाभ्याम् भार्गवपुराणेभ्यः
पञ्चमीभार्गवपुराणात् भार्गवपुराणाभ्याम् भार्गवपुराणेभ्यः
षष्ठीभार्गवपुराणस्य भार्गवपुराणयोः भार्गवपुराणानाम्
सप्तमीभार्गवपुराणे भार्गवपुराणयोः भार्गवपुराणेषु

समास भार्गवपुराण

अव्यय ॰भार्गवपुराणम् ॰भार्गवपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria