Declension table of ?bhāratasaṅgrahadīpikā

Deva

FeminineSingularDualPlural
Nominativebhāratasaṅgrahadīpikā bhāratasaṅgrahadīpike bhāratasaṅgrahadīpikāḥ
Vocativebhāratasaṅgrahadīpike bhāratasaṅgrahadīpike bhāratasaṅgrahadīpikāḥ
Accusativebhāratasaṅgrahadīpikām bhāratasaṅgrahadīpike bhāratasaṅgrahadīpikāḥ
Instrumentalbhāratasaṅgrahadīpikayā bhāratasaṅgrahadīpikābhyām bhāratasaṅgrahadīpikābhiḥ
Dativebhāratasaṅgrahadīpikāyai bhāratasaṅgrahadīpikābhyām bhāratasaṅgrahadīpikābhyaḥ
Ablativebhāratasaṅgrahadīpikāyāḥ bhāratasaṅgrahadīpikābhyām bhāratasaṅgrahadīpikābhyaḥ
Genitivebhāratasaṅgrahadīpikāyāḥ bhāratasaṅgrahadīpikayoḥ bhāratasaṅgrahadīpikānām
Locativebhāratasaṅgrahadīpikāyām bhāratasaṅgrahadīpikayoḥ bhāratasaṅgrahadīpikāsu

Adverb -bhāratasaṅgrahadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria