सुबन्तावली ?भारतसङ्ग्रहदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाभारतसङ्ग्रहदीपिका भारतसङ्ग्रहदीपिके भारतसङ्ग्रहदीपिकाः
सम्बोधनम्भारतसङ्ग्रहदीपिके भारतसङ्ग्रहदीपिके भारतसङ्ग्रहदीपिकाः
द्वितीयाभारतसङ्ग्रहदीपिकाम् भारतसङ्ग्रहदीपिके भारतसङ्ग्रहदीपिकाः
तृतीयाभारतसङ्ग्रहदीपिकया भारतसङ्ग्रहदीपिकाभ्याम् भारतसङ्ग्रहदीपिकाभिः
चतुर्थीभारतसङ्ग्रहदीपिकायै भारतसङ्ग्रहदीपिकाभ्याम् भारतसङ्ग्रहदीपिकाभ्यः
पञ्चमीभारतसङ्ग्रहदीपिकायाः भारतसङ्ग्रहदीपिकाभ्याम् भारतसङ्ग्रहदीपिकाभ्यः
षष्ठीभारतसङ्ग्रहदीपिकायाः भारतसङ्ग्रहदीपिकयोः भारतसङ्ग्रहदीपिकानाम्
सप्तमीभारतसङ्ग्रहदीपिकायाम् भारतसङ्ग्रहदीपिकयोः भारतसङ्ग्रहदीपिकासु

अव्यय ॰भारतसङ्ग्रहदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria