Declension table of ?bhāllaveyaśruti

Deva

FeminineSingularDualPlural
Nominativebhāllaveyaśrutiḥ bhāllaveyaśrutī bhāllaveyaśrutayaḥ
Vocativebhāllaveyaśrute bhāllaveyaśrutī bhāllaveyaśrutayaḥ
Accusativebhāllaveyaśrutim bhāllaveyaśrutī bhāllaveyaśrutīḥ
Instrumentalbhāllaveyaśrutyā bhāllaveyaśrutibhyām bhāllaveyaśrutibhiḥ
Dativebhāllaveyaśrutyai bhāllaveyaśrutaye bhāllaveyaśrutibhyām bhāllaveyaśrutibhyaḥ
Ablativebhāllaveyaśrutyāḥ bhāllaveyaśruteḥ bhāllaveyaśrutibhyām bhāllaveyaśrutibhyaḥ
Genitivebhāllaveyaśrutyāḥ bhāllaveyaśruteḥ bhāllaveyaśrutyoḥ bhāllaveyaśrutīnām
Locativebhāllaveyaśrutyām bhāllaveyaśrutau bhāllaveyaśrutyoḥ bhāllaveyaśrutiṣu

Compound bhāllaveyaśruti -

Adverb -bhāllaveyaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria