सुबन्तावली ?भाल्लवेयश्रुति

Roma

स्त्रीएकद्विबहु
प्रथमाभाल्लवेयश्रुतिः भाल्लवेयश्रुती भाल्लवेयश्रुतयः
सम्बोधनम्भाल्लवेयश्रुते भाल्लवेयश्रुती भाल्लवेयश्रुतयः
द्वितीयाभाल्लवेयश्रुतिम् भाल्लवेयश्रुती भाल्लवेयश्रुतीः
तृतीयाभाल्लवेयश्रुत्या भाल्लवेयश्रुतिभ्याम् भाल्लवेयश्रुतिभिः
चतुर्थीभाल्लवेयश्रुत्यै भाल्लवेयश्रुतये भाल्लवेयश्रुतिभ्याम् भाल्लवेयश्रुतिभ्यः
पञ्चमीभाल्लवेयश्रुत्याः भाल्लवेयश्रुतेः भाल्लवेयश्रुतिभ्याम् भाल्लवेयश्रुतिभ्यः
षष्ठीभाल्लवेयश्रुत्याः भाल्लवेयश्रुतेः भाल्लवेयश्रुत्योः भाल्लवेयश्रुतीनाम्
सप्तमीभाल्लवेयश्रुत्याम् भाल्लवेयश्रुतौ भाल्लवेयश्रुत्योः भाल्लवेयश्रुतिषु

समास भाल्लवेयश्रुति

अव्यय ॰भाल्लवेयश्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria