Declension table of ?bhāguṇimiśra

Deva

MasculineSingularDualPlural
Nominativebhāguṇimiśraḥ bhāguṇimiśrau bhāguṇimiśrāḥ
Vocativebhāguṇimiśra bhāguṇimiśrau bhāguṇimiśrāḥ
Accusativebhāguṇimiśram bhāguṇimiśrau bhāguṇimiśrān
Instrumentalbhāguṇimiśreṇa bhāguṇimiśrābhyām bhāguṇimiśraiḥ bhāguṇimiśrebhiḥ
Dativebhāguṇimiśrāya bhāguṇimiśrābhyām bhāguṇimiśrebhyaḥ
Ablativebhāguṇimiśrāt bhāguṇimiśrābhyām bhāguṇimiśrebhyaḥ
Genitivebhāguṇimiśrasya bhāguṇimiśrayoḥ bhāguṇimiśrāṇām
Locativebhāguṇimiśre bhāguṇimiśrayoḥ bhāguṇimiśreṣu

Compound bhāguṇimiśra -

Adverb -bhāguṇimiśram -bhāguṇimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria