सुबन्तावली ?भागुणिमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाभागुणिमिश्रः भागुणिमिश्रौ भागुणिमिश्राः
सम्बोधनम्भागुणिमिश्र भागुणिमिश्रौ भागुणिमिश्राः
द्वितीयाभागुणिमिश्रम् भागुणिमिश्रौ भागुणिमिश्रान्
तृतीयाभागुणिमिश्रेण भागुणिमिश्राभ्याम् भागुणिमिश्रैः भागुणिमिश्रेभिः
चतुर्थीभागुणिमिश्राय भागुणिमिश्राभ्याम् भागुणिमिश्रेभ्यः
पञ्चमीभागुणिमिश्रात् भागुणिमिश्राभ्याम् भागुणिमिश्रेभ्यः
षष्ठीभागुणिमिश्रस्य भागुणिमिश्रयोः भागुणिमिश्राणाम्
सप्तमीभागुणिमिश्रे भागुणिमिश्रयोः भागुणिमिश्रेषु

समास भागुणिमिश्र

अव्यय ॰भागुणिमिश्रम् ॰भागुणिमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria