Declension table of ?bhāgavataśrutigītā

Deva

FeminineSingularDualPlural
Nominativebhāgavataśrutigītā bhāgavataśrutigīte bhāgavataśrutigītāḥ
Vocativebhāgavataśrutigīte bhāgavataśrutigīte bhāgavataśrutigītāḥ
Accusativebhāgavataśrutigītām bhāgavataśrutigīte bhāgavataśrutigītāḥ
Instrumentalbhāgavataśrutigītayā bhāgavataśrutigītābhyām bhāgavataśrutigītābhiḥ
Dativebhāgavataśrutigītāyai bhāgavataśrutigītābhyām bhāgavataśrutigītābhyaḥ
Ablativebhāgavataśrutigītāyāḥ bhāgavataśrutigītābhyām bhāgavataśrutigītābhyaḥ
Genitivebhāgavataśrutigītāyāḥ bhāgavataśrutigītayoḥ bhāgavataśrutigītānām
Locativebhāgavataśrutigītāyām bhāgavataśrutigītayoḥ bhāgavataśrutigītāsu

Adverb -bhāgavataśrutigītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria