सुबन्तावली ?भागवतश्रुतिगीता

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतश्रुतिगीता भागवतश्रुतिगीते भागवतश्रुतिगीताः
सम्बोधनम्भागवतश्रुतिगीते भागवतश्रुतिगीते भागवतश्रुतिगीताः
द्वितीयाभागवतश्रुतिगीताम् भागवतश्रुतिगीते भागवतश्रुतिगीताः
तृतीयाभागवतश्रुतिगीतया भागवतश्रुतिगीताभ्याम् भागवतश्रुतिगीताभिः
चतुर्थीभागवतश्रुतिगीतायै भागवतश्रुतिगीताभ्याम् भागवतश्रुतिगीताभ्यः
पञ्चमीभागवतश्रुतिगीतायाः भागवतश्रुतिगीताभ्याम् भागवतश्रुतिगीताभ्यः
षष्ठीभागवतश्रुतिगीतायाः भागवतश्रुतिगीतयोः भागवतश्रुतिगीतानाम्
सप्तमीभागवतश्रुतिगीतायाम् भागवतश्रुतिगीतयोः भागवतश्रुतिगीतासु

अव्यय ॰भागवतश्रुतिगीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria