Declension table of ?bhāgavatavāditoṣiṇī

Deva

FeminineSingularDualPlural
Nominativebhāgavatavāditoṣiṇī bhāgavatavāditoṣiṇyau bhāgavatavāditoṣiṇyaḥ
Vocativebhāgavatavāditoṣiṇi bhāgavatavāditoṣiṇyau bhāgavatavāditoṣiṇyaḥ
Accusativebhāgavatavāditoṣiṇīm bhāgavatavāditoṣiṇyau bhāgavatavāditoṣiṇīḥ
Instrumentalbhāgavatavāditoṣiṇyā bhāgavatavāditoṣiṇībhyām bhāgavatavāditoṣiṇībhiḥ
Dativebhāgavatavāditoṣiṇyai bhāgavatavāditoṣiṇībhyām bhāgavatavāditoṣiṇībhyaḥ
Ablativebhāgavatavāditoṣiṇyāḥ bhāgavatavāditoṣiṇībhyām bhāgavatavāditoṣiṇībhyaḥ
Genitivebhāgavatavāditoṣiṇyāḥ bhāgavatavāditoṣiṇyoḥ bhāgavatavāditoṣiṇīnām
Locativebhāgavatavāditoṣiṇyām bhāgavatavāditoṣiṇyoḥ bhāgavatavāditoṣiṇīṣu

Compound bhāgavatavāditoṣiṇi - bhāgavatavāditoṣiṇī -

Adverb -bhāgavatavāditoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria