सुबन्तावली ?भागवतवादितोषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतवादितोषिणी भागवतवादितोषिण्यौ भागवतवादितोषिण्यः
सम्बोधनम्भागवतवादितोषिणि भागवतवादितोषिण्यौ भागवतवादितोषिण्यः
द्वितीयाभागवतवादितोषिणीम् भागवतवादितोषिण्यौ भागवतवादितोषिणीः
तृतीयाभागवतवादितोषिण्या भागवतवादितोषिणीभ्याम् भागवतवादितोषिणीभिः
चतुर्थीभागवतवादितोषिण्यै भागवतवादितोषिणीभ्याम् भागवतवादितोषिणीभ्यः
पञ्चमीभागवतवादितोषिण्याः भागवतवादितोषिणीभ्याम् भागवतवादितोषिणीभ्यः
षष्ठीभागवतवादितोषिण्याः भागवतवादितोषिण्योः भागवतवादितोषिणीनाम्
सप्तमीभागवतवादितोषिण्याम् भागवतवादितोषिण्योः भागवतवादितोषिणीषु

समास भागवतवादितोषिणि भागवतवादितोषिणी

अव्यय ॰भागवतवादितोषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria