Declension table of ?bhāgavatasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhāgavatasaṅgrahaḥ bhāgavatasaṅgrahau bhāgavatasaṅgrahāḥ
Vocativebhāgavatasaṅgraha bhāgavatasaṅgrahau bhāgavatasaṅgrahāḥ
Accusativebhāgavatasaṅgraham bhāgavatasaṅgrahau bhāgavatasaṅgrahān
Instrumentalbhāgavatasaṅgraheṇa bhāgavatasaṅgrahābhyām bhāgavatasaṅgrahaiḥ bhāgavatasaṅgrahebhiḥ
Dativebhāgavatasaṅgrahāya bhāgavatasaṅgrahābhyām bhāgavatasaṅgrahebhyaḥ
Ablativebhāgavatasaṅgrahāt bhāgavatasaṅgrahābhyām bhāgavatasaṅgrahebhyaḥ
Genitivebhāgavatasaṅgrahasya bhāgavatasaṅgrahayoḥ bhāgavatasaṅgrahāṇām
Locativebhāgavatasaṅgrahe bhāgavatasaṅgrahayoḥ bhāgavatasaṅgraheṣu

Compound bhāgavatasaṅgraha -

Adverb -bhāgavatasaṅgraham -bhāgavatasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria