सुबन्तावली ?भागवतसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभागवतसङ्ग्रहः भागवतसङ्ग्रहौ भागवतसङ्ग्रहाः
सम्बोधनम्भागवतसङ्ग्रह भागवतसङ्ग्रहौ भागवतसङ्ग्रहाः
द्वितीयाभागवतसङ्ग्रहम् भागवतसङ्ग्रहौ भागवतसङ्ग्रहान्
तृतीयाभागवतसङ्ग्रहेण भागवतसङ्ग्रहाभ्याम् भागवतसङ्ग्रहैः भागवतसङ्ग्रहेभिः
चतुर्थीभागवतसङ्ग्रहाय भागवतसङ्ग्रहाभ्याम् भागवतसङ्ग्रहेभ्यः
पञ्चमीभागवतसङ्ग्रहात् भागवतसङ्ग्रहाभ्याम् भागवतसङ्ग्रहेभ्यः
षष्ठीभागवतसङ्ग्रहस्य भागवतसङ्ग्रहयोः भागवतसङ्ग्रहाणाम्
सप्तमीभागवतसङ्ग्रहे भागवतसङ्ग्रहयोः भागवतसङ्ग्रहेषु

समास भागवतसङ्ग्रह

अव्यय ॰भागवतसङ्ग्रहम् ॰भागवतसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria