Declension table of ?bhāgavatapurāṇaprathamaślokatrayīṭīkā

Deva

FeminineSingularDualPlural
Nominativebhāgavatapurāṇaprathamaślokatrayīṭīkā bhāgavatapurāṇaprathamaślokatrayīṭīke bhāgavatapurāṇaprathamaślokatrayīṭīkāḥ
Vocativebhāgavatapurāṇaprathamaślokatrayīṭīke bhāgavatapurāṇaprathamaślokatrayīṭīke bhāgavatapurāṇaprathamaślokatrayīṭīkāḥ
Accusativebhāgavatapurāṇaprathamaślokatrayīṭīkām bhāgavatapurāṇaprathamaślokatrayīṭīke bhāgavatapurāṇaprathamaślokatrayīṭīkāḥ
Instrumentalbhāgavatapurāṇaprathamaślokatrayīṭīkayā bhāgavatapurāṇaprathamaślokatrayīṭīkābhyām bhāgavatapurāṇaprathamaślokatrayīṭīkābhiḥ
Dativebhāgavatapurāṇaprathamaślokatrayīṭīkāyai bhāgavatapurāṇaprathamaślokatrayīṭīkābhyām bhāgavatapurāṇaprathamaślokatrayīṭīkābhyaḥ
Ablativebhāgavatapurāṇaprathamaślokatrayīṭīkāyāḥ bhāgavatapurāṇaprathamaślokatrayīṭīkābhyām bhāgavatapurāṇaprathamaślokatrayīṭīkābhyaḥ
Genitivebhāgavatapurāṇaprathamaślokatrayīṭīkāyāḥ bhāgavatapurāṇaprathamaślokatrayīṭīkayoḥ bhāgavatapurāṇaprathamaślokatrayīṭīkānām
Locativebhāgavatapurāṇaprathamaślokatrayīṭīkāyām bhāgavatapurāṇaprathamaślokatrayīṭīkayoḥ bhāgavatapurāṇaprathamaślokatrayīṭīkāsu

Adverb -bhāgavatapurāṇaprathamaślokatrayīṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria