सुबन्तावली ?भागवतपुराणप्रथमश्लोकत्रयीटीका

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतपुराणप्रथमश्लोकत्रयीटीका भागवतपुराणप्रथमश्लोकत्रयीटीके भागवतपुराणप्रथमश्लोकत्रयीटीकाः
सम्बोधनम्भागवतपुराणप्रथमश्लोकत्रयीटीके भागवतपुराणप्रथमश्लोकत्रयीटीके भागवतपुराणप्रथमश्लोकत्रयीटीकाः
द्वितीयाभागवतपुराणप्रथमश्लोकत्रयीटीकाम् भागवतपुराणप्रथमश्लोकत्रयीटीके भागवतपुराणप्रथमश्लोकत्रयीटीकाः
तृतीयाभागवतपुराणप्रथमश्लोकत्रयीटीकया भागवतपुराणप्रथमश्लोकत्रयीटीकाभ्याम् भागवतपुराणप्रथमश्लोकत्रयीटीकाभिः
चतुर्थीभागवतपुराणप्रथमश्लोकत्रयीटीकायै भागवतपुराणप्रथमश्लोकत्रयीटीकाभ्याम् भागवतपुराणप्रथमश्लोकत्रयीटीकाभ्यः
पञ्चमीभागवतपुराणप्रथमश्लोकत्रयीटीकायाः भागवतपुराणप्रथमश्लोकत्रयीटीकाभ्याम् भागवतपुराणप्रथमश्लोकत्रयीटीकाभ्यः
षष्ठीभागवतपुराणप्रथमश्लोकत्रयीटीकायाः भागवतपुराणप्रथमश्लोकत्रयीटीकयोः भागवतपुराणप्रथमश्लोकत्रयीटीकानाम्
सप्तमीभागवतपुराणप्रथमश्लोकत्रयीटीकायाम् भागवतपुराणप्रथमश्लोकत्रयीटीकयोः भागवतपुराणप्रथमश्लोकत्रयीटीकासु

अव्यय ॰भागवतपुराणप्रथमश्लोकत्रयीटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria