Declension table of ?bhāgavatapurāṇamañjarī

Deva

FeminineSingularDualPlural
Nominativebhāgavatapurāṇamañjarī bhāgavatapurāṇamañjaryau bhāgavatapurāṇamañjaryaḥ
Vocativebhāgavatapurāṇamañjari bhāgavatapurāṇamañjaryau bhāgavatapurāṇamañjaryaḥ
Accusativebhāgavatapurāṇamañjarīm bhāgavatapurāṇamañjaryau bhāgavatapurāṇamañjarīḥ
Instrumentalbhāgavatapurāṇamañjaryā bhāgavatapurāṇamañjarībhyām bhāgavatapurāṇamañjarībhiḥ
Dativebhāgavatapurāṇamañjaryai bhāgavatapurāṇamañjarībhyām bhāgavatapurāṇamañjarībhyaḥ
Ablativebhāgavatapurāṇamañjaryāḥ bhāgavatapurāṇamañjarībhyām bhāgavatapurāṇamañjarībhyaḥ
Genitivebhāgavatapurāṇamañjaryāḥ bhāgavatapurāṇamañjaryoḥ bhāgavatapurāṇamañjarīṇām
Locativebhāgavatapurāṇamañjaryām bhāgavatapurāṇamañjaryoḥ bhāgavatapurāṇamañjarīṣu

Compound bhāgavatapurāṇamañjari - bhāgavatapurāṇamañjarī -

Adverb -bhāgavatapurāṇamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria