सुबन्तावली ?भागवतपुराणमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतपुराणमञ्जरी भागवतपुराणमञ्जर्यौ भागवतपुराणमञ्जर्यः
सम्बोधनम्भागवतपुराणमञ्जरि भागवतपुराणमञ्जर्यौ भागवतपुराणमञ्जर्यः
द्वितीयाभागवतपुराणमञ्जरीम् भागवतपुराणमञ्जर्यौ भागवतपुराणमञ्जरीः
तृतीयाभागवतपुराणमञ्जर्या भागवतपुराणमञ्जरीभ्याम् भागवतपुराणमञ्जरीभिः
चतुर्थीभागवतपुराणमञ्जर्यै भागवतपुराणमञ्जरीभ्याम् भागवतपुराणमञ्जरीभ्यः
पञ्चमीभागवतपुराणमञ्जर्याः भागवतपुराणमञ्जरीभ्याम् भागवतपुराणमञ्जरीभ्यः
षष्ठीभागवतपुराणमञ्जर्याः भागवतपुराणमञ्जर्योः भागवतपुराणमञ्जरीणाम्
सप्तमीभागवतपुराणमञ्जर्याम् भागवतपुराणमञ्जर्योः भागवतपुराणमञ्जरीषु

समास भागवतपुराणमञ्जरि भागवतपुराणमञ्जरी

अव्यय ॰भागवतपुराणमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria