Declension table of ?bhāgadā

Deva

MasculineSingularDualPlural
Nominativebhāgadāḥ bhāgadau bhāgadāḥ
Vocativebhāgadāḥ bhāgadau bhāgadāḥ
Accusativebhāgadām bhāgadau bhāgadāḥ bhāgadaḥ
Instrumentalbhāgadā bhāgadābhyām bhāgadābhiḥ
Dativebhāgade bhāgadābhyām bhāgadābhyaḥ
Ablativebhāgadaḥ bhāgadābhyām bhāgadābhyaḥ
Genitivebhāgadaḥ bhāgadoḥ bhāgadām bhāgadanām
Locativebhāgadi bhāgadoḥ bhāgadāsu

Compound bhāgadā -

Adverb -bhāgadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria