सुबन्तावली ?भागदा

Roma

पुमान्एकद्विबहु
प्रथमाभागदाः भागदौ भागदाः
सम्बोधनम्भागदाः भागदौ भागदाः
द्वितीयाभागदाम् भागदौ भागदाः भागदः
तृतीयाभागदा भागदाभ्याम् भागदाभिः
चतुर्थीभागदे भागदाभ्याम् भागदाभ्यः
पञ्चमीभागदः भागदाभ्याम् भागदाभ्यः
षष्ठीभागदः भागदोः भागदाम् भागदनाम्
सप्तमीभागदि भागदोः भागदासु

समास भागदा

अव्यय ॰भागदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria