Declension table of ?bhāṅgāsurinṛpājñā

Deva

FeminineSingularDualPlural
Nominativebhāṅgāsurinṛpājñā bhāṅgāsurinṛpājñe bhāṅgāsurinṛpājñāḥ
Vocativebhāṅgāsurinṛpājñe bhāṅgāsurinṛpājñe bhāṅgāsurinṛpājñāḥ
Accusativebhāṅgāsurinṛpājñām bhāṅgāsurinṛpājñe bhāṅgāsurinṛpājñāḥ
Instrumentalbhāṅgāsurinṛpājñayā bhāṅgāsurinṛpājñābhyām bhāṅgāsurinṛpājñābhiḥ
Dativebhāṅgāsurinṛpājñāyai bhāṅgāsurinṛpājñābhyām bhāṅgāsurinṛpājñābhyaḥ
Ablativebhāṅgāsurinṛpājñāyāḥ bhāṅgāsurinṛpājñābhyām bhāṅgāsurinṛpājñābhyaḥ
Genitivebhāṅgāsurinṛpājñāyāḥ bhāṅgāsurinṛpājñayoḥ bhāṅgāsurinṛpājñānām
Locativebhāṅgāsurinṛpājñāyām bhāṅgāsurinṛpājñayoḥ bhāṅgāsurinṛpājñāsu

Adverb -bhāṅgāsurinṛpājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria