सुबन्तावली ?भाङ्गासुरिनृपाज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमाभाङ्गासुरिनृपाज्ञा भाङ्गासुरिनृपाज्ञे भाङ्गासुरिनृपाज्ञाः
सम्बोधनम्भाङ्गासुरिनृपाज्ञे भाङ्गासुरिनृपाज्ञे भाङ्गासुरिनृपाज्ञाः
द्वितीयाभाङ्गासुरिनृपाज्ञाम् भाङ्गासुरिनृपाज्ञे भाङ्गासुरिनृपाज्ञाः
तृतीयाभाङ्गासुरिनृपाज्ञया भाङ्गासुरिनृपाज्ञाभ्याम् भाङ्गासुरिनृपाज्ञाभिः
चतुर्थीभाङ्गासुरिनृपाज्ञायै भाङ्गासुरिनृपाज्ञाभ्याम् भाङ्गासुरिनृपाज्ञाभ्यः
पञ्चमीभाङ्गासुरिनृपाज्ञायाः भाङ्गासुरिनृपाज्ञाभ्याम् भाङ्गासुरिनृपाज्ञाभ्यः
षष्ठीभाङ्गासुरिनृपाज्ञायाः भाङ्गासुरिनृपाज्ञयोः भाङ्गासुरिनृपाज्ञानाम्
सप्तमीभाङ्गासुरिनृपाज्ञायाम् भाङ्गासुरिनृपाज्ञयोः भाङ्गासुरिनृपाज्ञासु

अव्यय ॰भाङ्गासुरिनृपाज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria