Declension table of ?bhāṭṭaśabdapariccheda

Deva

MasculineSingularDualPlural
Nominativebhāṭṭaśabdaparicchedaḥ bhāṭṭaśabdaparicchedau bhāṭṭaśabdaparicchedāḥ
Vocativebhāṭṭaśabdapariccheda bhāṭṭaśabdaparicchedau bhāṭṭaśabdaparicchedāḥ
Accusativebhāṭṭaśabdaparicchedam bhāṭṭaśabdaparicchedau bhāṭṭaśabdaparicchedān
Instrumentalbhāṭṭaśabdaparicchedena bhāṭṭaśabdaparicchedābhyām bhāṭṭaśabdaparicchedaiḥ bhāṭṭaśabdaparicchedebhiḥ
Dativebhāṭṭaśabdaparicchedāya bhāṭṭaśabdaparicchedābhyām bhāṭṭaśabdaparicchedebhyaḥ
Ablativebhāṭṭaśabdaparicchedāt bhāṭṭaśabdaparicchedābhyām bhāṭṭaśabdaparicchedebhyaḥ
Genitivebhāṭṭaśabdaparicchedasya bhāṭṭaśabdaparicchedayoḥ bhāṭṭaśabdaparicchedānām
Locativebhāṭṭaśabdaparicchede bhāṭṭaśabdaparicchedayoḥ bhāṭṭaśabdaparicchedeṣu

Compound bhāṭṭaśabdapariccheda -

Adverb -bhāṭṭaśabdaparicchedam -bhāṭṭaśabdaparicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria