सुबन्तावली ?भाट्टशब्दपरिच्छेद

Roma

पुमान्एकद्विबहु
प्रथमाभाट्टशब्दपरिच्छेदः भाट्टशब्दपरिच्छेदौ भाट्टशब्दपरिच्छेदाः
सम्बोधनम्भाट्टशब्दपरिच्छेद भाट्टशब्दपरिच्छेदौ भाट्टशब्दपरिच्छेदाः
द्वितीयाभाट्टशब्दपरिच्छेदम् भाट्टशब्दपरिच्छेदौ भाट्टशब्दपरिच्छेदान्
तृतीयाभाट्टशब्दपरिच्छेदेन भाट्टशब्दपरिच्छेदाभ्याम् भाट्टशब्दपरिच्छेदैः भाट्टशब्दपरिच्छेदेभिः
चतुर्थीभाट्टशब्दपरिच्छेदाय भाट्टशब्दपरिच्छेदाभ्याम् भाट्टशब्दपरिच्छेदेभ्यः
पञ्चमीभाट्टशब्दपरिच्छेदात् भाट्टशब्दपरिच्छेदाभ्याम् भाट्टशब्दपरिच्छेदेभ्यः
षष्ठीभाट्टशब्दपरिच्छेदस्य भाट्टशब्दपरिच्छेदयोः भाट्टशब्दपरिच्छेदानाम्
सप्तमीभाट्टशब्दपरिच्छेदे भाट्टशब्दपरिच्छेदयोः भाट्टशब्दपरिच्छेदेषु

समास भाट्टशब्दपरिच्छेद

अव्यय ॰भाट्टशब्दपरिच्छेदम् ॰भाट्टशब्दपरिच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria