Declension table of ?bhāṭṭasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhāṭṭasaṅgrahaḥ bhāṭṭasaṅgrahau bhāṭṭasaṅgrahāḥ
Vocativebhāṭṭasaṅgraha bhāṭṭasaṅgrahau bhāṭṭasaṅgrahāḥ
Accusativebhāṭṭasaṅgraham bhāṭṭasaṅgrahau bhāṭṭasaṅgrahān
Instrumentalbhāṭṭasaṅgraheṇa bhāṭṭasaṅgrahābhyām bhāṭṭasaṅgrahaiḥ bhāṭṭasaṅgrahebhiḥ
Dativebhāṭṭasaṅgrahāya bhāṭṭasaṅgrahābhyām bhāṭṭasaṅgrahebhyaḥ
Ablativebhāṭṭasaṅgrahāt bhāṭṭasaṅgrahābhyām bhāṭṭasaṅgrahebhyaḥ
Genitivebhāṭṭasaṅgrahasya bhāṭṭasaṅgrahayoḥ bhāṭṭasaṅgrahāṇām
Locativebhāṭṭasaṅgrahe bhāṭṭasaṅgrahayoḥ bhāṭṭasaṅgraheṣu

Compound bhāṭṭasaṅgraha -

Adverb -bhāṭṭasaṅgraham -bhāṭṭasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria