सुबन्तावली ?भाट्टसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभाट्टसङ्ग्रहः भाट्टसङ्ग्रहौ भाट्टसङ्ग्रहाः
सम्बोधनम्भाट्टसङ्ग्रह भाट्टसङ्ग्रहौ भाट्टसङ्ग्रहाः
द्वितीयाभाट्टसङ्ग्रहम् भाट्टसङ्ग्रहौ भाट्टसङ्ग्रहान्
तृतीयाभाट्टसङ्ग्रहेण भाट्टसङ्ग्रहाभ्याम् भाट्टसङ्ग्रहैः भाट्टसङ्ग्रहेभिः
चतुर्थीभाट्टसङ्ग्रहाय भाट्टसङ्ग्रहाभ्याम् भाट्टसङ्ग्रहेभ्यः
पञ्चमीभाट्टसङ्ग्रहात् भाट्टसङ्ग्रहाभ्याम् भाट्टसङ्ग्रहेभ्यः
षष्ठीभाट्टसङ्ग्रहस्य भाट्टसङ्ग्रहयोः भाट्टसङ्ग्रहाणाम्
सप्तमीभाट्टसङ्ग्रहे भाट्टसङ्ग्रहयोः भाट्टसङ्ग्रहेषु

समास भाट्टसङ्ग्रह

अव्यय ॰भाट्टसङ्ग्रहम् ॰भाट्टसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria