Declension table of ?bhāṭṭadīpikāsaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāṭṭadīpikāsaṅgrahaḥ | bhāṭṭadīpikāsaṅgrahau | bhāṭṭadīpikāsaṅgrahāḥ |
Vocative | bhāṭṭadīpikāsaṅgraha | bhāṭṭadīpikāsaṅgrahau | bhāṭṭadīpikāsaṅgrahāḥ |
Accusative | bhāṭṭadīpikāsaṅgraham | bhāṭṭadīpikāsaṅgrahau | bhāṭṭadīpikāsaṅgrahān |
Instrumental | bhāṭṭadīpikāsaṅgraheṇa | bhāṭṭadīpikāsaṅgrahābhyām | bhāṭṭadīpikāsaṅgrahaiḥ bhāṭṭadīpikāsaṅgrahebhiḥ |
Dative | bhāṭṭadīpikāsaṅgrahāya | bhāṭṭadīpikāsaṅgrahābhyām | bhāṭṭadīpikāsaṅgrahebhyaḥ |
Ablative | bhāṭṭadīpikāsaṅgrahāt | bhāṭṭadīpikāsaṅgrahābhyām | bhāṭṭadīpikāsaṅgrahebhyaḥ |
Genitive | bhāṭṭadīpikāsaṅgrahasya | bhāṭṭadīpikāsaṅgrahayoḥ | bhāṭṭadīpikāsaṅgrahāṇām |
Locative | bhāṭṭadīpikāsaṅgrahe | bhāṭṭadīpikāsaṅgrahayoḥ | bhāṭṭadīpikāsaṅgraheṣu |