सुबन्तावली ?भाट्टदीपिकासङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभाट्टदीपिकासङ्ग्रहः भाट्टदीपिकासङ्ग्रहौ भाट्टदीपिकासङ्ग्रहाः
सम्बोधनम्भाट्टदीपिकासङ्ग्रह भाट्टदीपिकासङ्ग्रहौ भाट्टदीपिकासङ्ग्रहाः
द्वितीयाभाट्टदीपिकासङ्ग्रहम् भाट्टदीपिकासङ्ग्रहौ भाट्टदीपिकासङ्ग्रहान्
तृतीयाभाट्टदीपिकासङ्ग्रहेण भाट्टदीपिकासङ्ग्रहाभ्याम् भाट्टदीपिकासङ्ग्रहैः भाट्टदीपिकासङ्ग्रहेभिः
चतुर्थीभाट्टदीपिकासङ्ग्रहाय भाट्टदीपिकासङ्ग्रहाभ्याम् भाट्टदीपिकासङ्ग्रहेभ्यः
पञ्चमीभाट्टदीपिकासङ्ग्रहात् भाट्टदीपिकासङ्ग्रहाभ्याम् भाट्टदीपिकासङ्ग्रहेभ्यः
षष्ठीभाट्टदीपिकासङ्ग्रहस्य भाट्टदीपिकासङ्ग्रहयोः भाट्टदीपिकासङ्ग्रहाणाम्
सप्तमीभाट्टदीपिकासङ्ग्रहे भाट्टदीपिकासङ्ग्रहयोः भाट्टदीपिकासङ्ग्रहेषु

समास भाट्टदीपिकासङ्ग्रह

अव्यय ॰भाट्टदीपिकासङ्ग्रहम् ॰भाट्टदीपिकासङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria