Declension table of ?bhāṣyaratnaprabhā

Deva

FeminineSingularDualPlural
Nominativebhāṣyaratnaprabhā bhāṣyaratnaprabhe bhāṣyaratnaprabhāḥ
Vocativebhāṣyaratnaprabhe bhāṣyaratnaprabhe bhāṣyaratnaprabhāḥ
Accusativebhāṣyaratnaprabhām bhāṣyaratnaprabhe bhāṣyaratnaprabhāḥ
Instrumentalbhāṣyaratnaprabhayā bhāṣyaratnaprabhābhyām bhāṣyaratnaprabhābhiḥ
Dativebhāṣyaratnaprabhāyai bhāṣyaratnaprabhābhyām bhāṣyaratnaprabhābhyaḥ
Ablativebhāṣyaratnaprabhāyāḥ bhāṣyaratnaprabhābhyām bhāṣyaratnaprabhābhyaḥ
Genitivebhāṣyaratnaprabhāyāḥ bhāṣyaratnaprabhayoḥ bhāṣyaratnaprabhāṇām
Locativebhāṣyaratnaprabhāyām bhāṣyaratnaprabhayoḥ bhāṣyaratnaprabhāsu

Adverb -bhāṣyaratnaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria