सुबन्तावली ?भाष्यरत्नप्रभा

Roma

स्त्रीएकद्विबहु
प्रथमाभाष्यरत्नप्रभा भाष्यरत्नप्रभे भाष्यरत्नप्रभाः
सम्बोधनम्भाष्यरत्नप्रभे भाष्यरत्नप्रभे भाष्यरत्नप्रभाः
द्वितीयाभाष्यरत्नप्रभाम् भाष्यरत्नप्रभे भाष्यरत्नप्रभाः
तृतीयाभाष्यरत्नप्रभया भाष्यरत्नप्रभाभ्याम् भाष्यरत्नप्रभाभिः
चतुर्थीभाष्यरत्नप्रभायै भाष्यरत्नप्रभाभ्याम् भाष्यरत्नप्रभाभ्यः
पञ्चमीभाष्यरत्नप्रभायाः भाष्यरत्नप्रभाभ्याम् भाष्यरत्नप्रभाभ्यः
षष्ठीभाष्यरत्नप्रभायाः भाष्यरत्नप्रभयोः भाष्यरत्नप्रभाणाम्
सप्तमीभाष्यरत्नप्रभायाम् भाष्यरत्नप्रभयोः भाष्यरत्नप्रभासु

अव्यय ॰भाष्यरत्नप्रभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria