Declension table of ?bhāṇḍarañjakamṛttikā

Deva

FeminineSingularDualPlural
Nominativebhāṇḍarañjakamṛttikā bhāṇḍarañjakamṛttike bhāṇḍarañjakamṛttikāḥ
Vocativebhāṇḍarañjakamṛttike bhāṇḍarañjakamṛttike bhāṇḍarañjakamṛttikāḥ
Accusativebhāṇḍarañjakamṛttikām bhāṇḍarañjakamṛttike bhāṇḍarañjakamṛttikāḥ
Instrumentalbhāṇḍarañjakamṛttikayā bhāṇḍarañjakamṛttikābhyām bhāṇḍarañjakamṛttikābhiḥ
Dativebhāṇḍarañjakamṛttikāyai bhāṇḍarañjakamṛttikābhyām bhāṇḍarañjakamṛttikābhyaḥ
Ablativebhāṇḍarañjakamṛttikāyāḥ bhāṇḍarañjakamṛttikābhyām bhāṇḍarañjakamṛttikābhyaḥ
Genitivebhāṇḍarañjakamṛttikāyāḥ bhāṇḍarañjakamṛttikayoḥ bhāṇḍarañjakamṛttikānām
Locativebhāṇḍarañjakamṛttikāyām bhāṇḍarañjakamṛttikayoḥ bhāṇḍarañjakamṛttikāsu

Adverb -bhāṇḍarañjakamṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria