सुबन्तावली ?भाण्डरञ्जकमृत्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाभाण्डरञ्जकमृत्तिका भाण्डरञ्जकमृत्तिके भाण्डरञ्जकमृत्तिकाः
सम्बोधनम्भाण्डरञ्जकमृत्तिके भाण्डरञ्जकमृत्तिके भाण्डरञ्जकमृत्तिकाः
द्वितीयाभाण्डरञ्जकमृत्तिकाम् भाण्डरञ्जकमृत्तिके भाण्डरञ्जकमृत्तिकाः
तृतीयाभाण्डरञ्जकमृत्तिकया भाण्डरञ्जकमृत्तिकाभ्याम् भाण्डरञ्जकमृत्तिकाभिः
चतुर्थीभाण्डरञ्जकमृत्तिकायै भाण्डरञ्जकमृत्तिकाभ्याम् भाण्डरञ्जकमृत्तिकाभ्यः
पञ्चमीभाण्डरञ्जकमृत्तिकायाः भाण्डरञ्जकमृत्तिकाभ्याम् भाण्डरञ्जकमृत्तिकाभ्यः
षष्ठीभाण्डरञ्जकमृत्तिकायाः भाण्डरञ्जकमृत्तिकयोः भाण्डरञ्जकमृत्तिकानाम्
सप्तमीभाण्डरञ्जकमृत्तिकायाम् भाण्डरञ्जकमृत्तिकयोः भाण्डरञ्जकमृत्तिकासु

अव्यय ॰भाण्डरञ्जकमृत्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria