Declension table of ?bhaṭaprakāśa

Deva

MasculineSingularDualPlural
Nominativebhaṭaprakāśaḥ bhaṭaprakāśau bhaṭaprakāśāḥ
Vocativebhaṭaprakāśa bhaṭaprakāśau bhaṭaprakāśāḥ
Accusativebhaṭaprakāśam bhaṭaprakāśau bhaṭaprakāśān
Instrumentalbhaṭaprakāśena bhaṭaprakāśābhyām bhaṭaprakāśaiḥ bhaṭaprakāśebhiḥ
Dativebhaṭaprakāśāya bhaṭaprakāśābhyām bhaṭaprakāśebhyaḥ
Ablativebhaṭaprakāśāt bhaṭaprakāśābhyām bhaṭaprakāśebhyaḥ
Genitivebhaṭaprakāśasya bhaṭaprakāśayoḥ bhaṭaprakāśānām
Locativebhaṭaprakāśe bhaṭaprakāśayoḥ bhaṭaprakāśeṣu

Compound bhaṭaprakāśa -

Adverb -bhaṭaprakāśam -bhaṭaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria