सुबन्तावली ?भटप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाभटप्रकाशः भटप्रकाशौ भटप्रकाशाः
सम्बोधनम्भटप्रकाश भटप्रकाशौ भटप्रकाशाः
द्वितीयाभटप्रकाशम् भटप्रकाशौ भटप्रकाशान्
तृतीयाभटप्रकाशेन भटप्रकाशाभ्याम् भटप्रकाशैः भटप्रकाशेभिः
चतुर्थीभटप्रकाशाय भटप्रकाशाभ्याम् भटप्रकाशेभ्यः
पञ्चमीभटप्रकाशात् भटप्रकाशाभ्याम् भटप्रकाशेभ्यः
षष्ठीभटप्रकाशस्य भटप्रकाशयोः भटप्रकाशानाम्
सप्तमीभटप्रकाशे भटप्रकाशयोः भटप्रकाशेषु

समास भटप्रकाश

अव्यय ॰भटप्रकाशम् ॰भटप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria