Declension table of ?bhaṭṭaśaṅkara

Deva

MasculineSingularDualPlural
Nominativebhaṭṭaśaṅkaraḥ bhaṭṭaśaṅkarau bhaṭṭaśaṅkarāḥ
Vocativebhaṭṭaśaṅkara bhaṭṭaśaṅkarau bhaṭṭaśaṅkarāḥ
Accusativebhaṭṭaśaṅkaram bhaṭṭaśaṅkarau bhaṭṭaśaṅkarān
Instrumentalbhaṭṭaśaṅkareṇa bhaṭṭaśaṅkarābhyām bhaṭṭaśaṅkaraiḥ bhaṭṭaśaṅkarebhiḥ
Dativebhaṭṭaśaṅkarāya bhaṭṭaśaṅkarābhyām bhaṭṭaśaṅkarebhyaḥ
Ablativebhaṭṭaśaṅkarāt bhaṭṭaśaṅkarābhyām bhaṭṭaśaṅkarebhyaḥ
Genitivebhaṭṭaśaṅkarasya bhaṭṭaśaṅkarayoḥ bhaṭṭaśaṅkarāṇām
Locativebhaṭṭaśaṅkare bhaṭṭaśaṅkarayoḥ bhaṭṭaśaṅkareṣu

Compound bhaṭṭaśaṅkara -

Adverb -bhaṭṭaśaṅkaram -bhaṭṭaśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria