सुबन्तावली ?भट्टशङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाभट्टशङ्करः भट्टशङ्करौ भट्टशङ्कराः
सम्बोधनम्भट्टशङ्कर भट्टशङ्करौ भट्टशङ्कराः
द्वितीयाभट्टशङ्करम् भट्टशङ्करौ भट्टशङ्करान्
तृतीयाभट्टशङ्करेण भट्टशङ्कराभ्याम् भट्टशङ्करैः भट्टशङ्करेभिः
चतुर्थीभट्टशङ्कराय भट्टशङ्कराभ्याम् भट्टशङ्करेभ्यः
पञ्चमीभट्टशङ्करात् भट्टशङ्कराभ्याम् भट्टशङ्करेभ्यः
षष्ठीभट्टशङ्करस्य भट्टशङ्करयोः भट्टशङ्कराणाम्
सप्तमीभट्टशङ्करे भट्टशङ्करयोः भट्टशङ्करेषु

समास भट्टशङ्कर

अव्यय ॰भट्टशङ्करम् ॰भट्टशङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria