Declension table of ?bhaṭṭasarvajña

Deva

MasculineSingularDualPlural
Nominativebhaṭṭasarvajñaḥ bhaṭṭasarvajñau bhaṭṭasarvajñāḥ
Vocativebhaṭṭasarvajña bhaṭṭasarvajñau bhaṭṭasarvajñāḥ
Accusativebhaṭṭasarvajñam bhaṭṭasarvajñau bhaṭṭasarvajñān
Instrumentalbhaṭṭasarvajñena bhaṭṭasarvajñābhyām bhaṭṭasarvajñaiḥ bhaṭṭasarvajñebhiḥ
Dativebhaṭṭasarvajñāya bhaṭṭasarvajñābhyām bhaṭṭasarvajñebhyaḥ
Ablativebhaṭṭasarvajñāt bhaṭṭasarvajñābhyām bhaṭṭasarvajñebhyaḥ
Genitivebhaṭṭasarvajñasya bhaṭṭasarvajñayoḥ bhaṭṭasarvajñānām
Locativebhaṭṭasarvajñe bhaṭṭasarvajñayoḥ bhaṭṭasarvajñeṣu

Compound bhaṭṭasarvajña -

Adverb -bhaṭṭasarvajñam -bhaṭṭasarvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria