सुबन्तावली ?भट्टसर्वज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाभट्टसर्वज्ञः भट्टसर्वज्ञौ भट्टसर्वज्ञाः
सम्बोधनम्भट्टसर्वज्ञ भट्टसर्वज्ञौ भट्टसर्वज्ञाः
द्वितीयाभट्टसर्वज्ञम् भट्टसर्वज्ञौ भट्टसर्वज्ञान्
तृतीयाभट्टसर्वज्ञेन भट्टसर्वज्ञाभ्याम् भट्टसर्वज्ञैः भट्टसर्वज्ञेभिः
चतुर्थीभट्टसर्वज्ञाय भट्टसर्वज्ञाभ्याम् भट्टसर्वज्ञेभ्यः
पञ्चमीभट्टसर्वज्ञात् भट्टसर्वज्ञाभ्याम् भट्टसर्वज्ञेभ्यः
षष्ठीभट्टसर्वज्ञस्य भट्टसर्वज्ञयोः भट्टसर्वज्ञानाम्
सप्तमीभट्टसर्वज्ञे भट्टसर्वज्ञयोः भट्टसर्वज्ञेषु

समास भट्टसर्वज्ञ

अव्यय ॰भट्टसर्वज्ञम् ॰भट्टसर्वज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria