Declension table of ?bhaṭṭaraka

Deva

NeuterSingularDualPlural
Nominativebhaṭṭarakam bhaṭṭarake bhaṭṭarakāṇi
Vocativebhaṭṭaraka bhaṭṭarake bhaṭṭarakāṇi
Accusativebhaṭṭarakam bhaṭṭarake bhaṭṭarakāṇi
Instrumentalbhaṭṭarakeṇa bhaṭṭarakābhyām bhaṭṭarakaiḥ
Dativebhaṭṭarakāya bhaṭṭarakābhyām bhaṭṭarakebhyaḥ
Ablativebhaṭṭarakāt bhaṭṭarakābhyām bhaṭṭarakebhyaḥ
Genitivebhaṭṭarakasya bhaṭṭarakayoḥ bhaṭṭarakāṇām
Locativebhaṭṭarake bhaṭṭarakayoḥ bhaṭṭarakeṣu

Compound bhaṭṭaraka -

Adverb -bhaṭṭarakam -bhaṭṭarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria