सुबन्तावली ?भट्टरक

Roma

नपुंसकम्एकद्विबहु
प्रथमाभट्टरकम् भट्टरके भट्टरकाणि
सम्बोधनम्भट्टरक भट्टरके भट्टरकाणि
द्वितीयाभट्टरकम् भट्टरके भट्टरकाणि
तृतीयाभट्टरकेण भट्टरकाभ्याम् भट्टरकैः
चतुर्थीभट्टरकाय भट्टरकाभ्याम् भट्टरकेभ्यः
पञ्चमीभट्टरकात् भट्टरकाभ्याम् भट्टरकेभ्यः
षष्ठीभट्टरकस्य भट्टरकयोः भट्टरकाणाम्
सप्तमीभट्टरके भट्टरकयोः भट्टरकेषु

समास भट्टरक

अव्यय ॰भट्टरकम् ॰भट्टरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria