Declension table of ?bhaṭṭaphalguna

Deva

MasculineSingularDualPlural
Nominativebhaṭṭaphalgunaḥ bhaṭṭaphalgunau bhaṭṭaphalgunāḥ
Vocativebhaṭṭaphalguna bhaṭṭaphalgunau bhaṭṭaphalgunāḥ
Accusativebhaṭṭaphalgunam bhaṭṭaphalgunau bhaṭṭaphalgunān
Instrumentalbhaṭṭaphalgunena bhaṭṭaphalgunābhyām bhaṭṭaphalgunaiḥ bhaṭṭaphalgunebhiḥ
Dativebhaṭṭaphalgunāya bhaṭṭaphalgunābhyām bhaṭṭaphalgunebhyaḥ
Ablativebhaṭṭaphalgunāt bhaṭṭaphalgunābhyām bhaṭṭaphalgunebhyaḥ
Genitivebhaṭṭaphalgunasya bhaṭṭaphalgunayoḥ bhaṭṭaphalgunānām
Locativebhaṭṭaphalgune bhaṭṭaphalgunayoḥ bhaṭṭaphalguneṣu

Compound bhaṭṭaphalguna -

Adverb -bhaṭṭaphalgunam -bhaṭṭaphalgunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria